Showing posts with label Pandava. Show all posts
Showing posts with label Pandava. Show all posts

Thursday, 9 February 2017

Bhagavad Gita - Chapter 1 - Verse 32-35f


Bhagavad Gita - Chapter 1 - Vishada Yoga -Lamenting the Consequence of War- Verse 32-35

kiḿ no rājyena govinda
kiḿ bhogair jīvitena vā
yeṣām arthe kāńkṣitaḿ no
rājyaḿ bhogāḥ sukhāni ca


ta ime ‘vasthitā yuddhe
prāṇāḿs tyaktvā dhanāni ca
ācāryāḥ pitaraḥ putrās
tathaiva ca pitāmahāḥ

mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinas tathā
etān na hantum icchāmi
ghnato ‘pi madhusūdana

api trailokya-rājyasya
hetoḥ kiḿ nu mahī-kṛte
nihatya dhārtarāṣṭrān naḥ
kā prītiḥ syāj janārdana



Thursday, 26 January 2017

Bhagavad Gita - Chapter 1 - Verse 29



Bhagavad Gita - Chapter 1 - Vishada Yoga -Lamenting the Consequence of War- Verse 29

vepathuś ca śarīre me
roma-harṣaś ca jāyate
gāṇḍīvaḿ sraḿsate hastāt
tvak caiva paridahyate

Read More ; http://asitis.com/1/29.html



Bhagavad Gita - Chapter 1 - Verse 29 by asith-mohan-mangalore

Thursday, 1 December 2016